A 395-13 Vrajavihārakāvya

Template:IP

Manuscript culture infobox

Filmed in: A 395/13
Title: Vrajavihārakāvya
Dimensions: 26 x 10.1 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/2334
Remarks:


Reel No. A 395/13

Inventory No.

Title Vrajavihārakāvya

Remarks

Author Śrīdhara Svāmī

Subject Kāvya

Language Sanskrit

Text Features explains about kṛṣṇa.

Manuscript Details

Script Devanagari

Material paper

State beautiful but damaged by mice

Size 26 x 10 cm

Binding Hole

Folios 3

Lines per Folio 7–9

Foliation numerals on the verso

Place of Deposit NAK

Accession No. 4-2334

Manuscript Features

Excerpts

Beginning

śrī gaṇeśāyaḥ

vrajavihāraḥ gopasīmantinīnāṃ sphītākāṃkṣāmakṣirolambamālāṃ niṃcāṃcalyāmānyavakrāravinde kurvannavyāddevakī nandano vaḥ 1
suparṇa svarnādrau racitamaṇiśṛṃgo jaladhijā
mukhāmbhoje bhṛṃgo jaladhijā(mukhāmbhoje bhṛṃgo)
nigama vilasatpaṃjara śukaḥ
trilokī kasturī tilakakamanīyo vrajavadhū
vihārī śrī kṛṣṇo diśatu bhavatāṃ śarma satataṃ 2
(fol. 1v1–4)

End

vṛndāvanasthāna vihāraheto rādhāsamaṃ kuṃjagahaṃ praveśaṃ cakāra gopījanavallabhosau pāyādapāyādapi māṃ murāriḥ 18
vane vane kuṃjavane murārira bhramān bhraman bhrājati rādhikā ca
sahaivakuṃjai ramane ca rādhayā pāyāpāyādapāyā diha kṛṣṇa ekaḥ 19
ananta viśvambhara vāsudeva samastadevairapi vandhyapāda
nirāmaya trāṇapate murāre nirāmaya trāṇapate murāre hare hārāśeṣa mahādhyasaṃghaṃ 20
(fol. 3r5–8)

Colophon

iti śrīdharasvāminā viracitaṃ vrajavihārakāvyaṃ samāptaṃ śubham
(fol. 3r8–9)

Microfilm Details

Reel No. A 395/13

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 4-11-2003