A 395-13 Vrajavihārakāvya
Manuscript culture infobox
Filmed in: A 395/13
Title: Vrajavihārakāvya
Dimensions: 26 x 10.1 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/2334
Remarks:
Reel No. A 395/13
Inventory No.
Title Vrajavihārakāvya
Remarks
Author Śrīdhara Svāmī
Subject Kāvya
Language Sanskrit
Text Features explains about kṛṣṇa.
Manuscript Details
Script Devanagari
Material paper
State beautiful but damaged by mice
Size 26 x 10 cm
Binding Hole
Folios 3
Lines per Folio 7–9
Foliation numerals on the verso
Place of Deposit NAK
Accession No. 4-2334
Manuscript Features
Excerpts
Beginning
śrī gaṇeśāyaḥ
vrajavihāraḥ gopasīmantinīnāṃ sphītākāṃkṣāmakṣirolambamālāṃ niṃcāṃcalyāmānyavakrāravinde kurvannavyāddevakī nandano vaḥ 1
suparṇa svarnādrau racitamaṇiśṛṃgo jaladhijā
mukhāmbhoje bhṛṃgo jaladhijā(mukhāmbhoje bhṛṃgo)
nigama vilasatpaṃjara śukaḥ
trilokī kasturī tilakakamanīyo vrajavadhū
vihārī śrī kṛṣṇo diśatu bhavatāṃ śarma satataṃ 2
(fol. 1v1–4)
End
vṛndāvanasthāna vihāraheto rādhāsamaṃ kuṃjagahaṃ praveśaṃ cakāra gopījanavallabhosau pāyādapāyādapi māṃ murāriḥ 18
vane vane kuṃjavane murārira bhramān bhraman bhrājati rādhikā ca
sahaivakuṃjai ramane ca rādhayā pāyāpāyādapāyā diha kṛṣṇa ekaḥ 19
ananta viśvambhara vāsudeva samastadevairapi vandhyapāda
nirāmaya trāṇapate murāre nirāmaya trāṇapate murāre hare hārāśeṣa mahādhyasaṃghaṃ 20
(fol. 3r5–8)
Colophon
iti śrīdharasvāminā viracitaṃ vrajavihārakāvyaṃ samāptaṃ śubham
(fol. 3r8–9)
Microfilm Details
Reel No. A 395/13
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU
Date 4-11-2003